《宝石经》_广昶_新浪博客

《宝石经》


1.यानाध भूतानि समागतानि - भुम्मानि वा या निव अन्तलिक्खे सब्बेव भूता सुमना भवन्तू - अथ्ड्पि सक्कच्च सुनन्तु भासितम्.
所有聚会在这里的众生(非人),不论是陆地上的还是虚空中的,希望他们有平静的心境,来认真的聆听这些话语。


2.तस्माहि भूतानि सामेथ सब्बे - मेत्तम् कर्ड्थ मानुसिय पजाय, दिवा ca rattô ca haranti ye balim - तस्माहि ने रक्खथ अप्पमत्ता.

众生啊,认真的聆听。希望你们能向那些日夜为你们提供供养的人类展现你们的慈悲。为了这个原因而辛勤的保护他们。



3.यम् किन्चि वित्तम् इध वा हुरम् वा - सग्गेसु वा यम् रतनम् पनितम्, ननो समम् अत्थि तथागतेन - इदम्पि बुद्धे रतनम् पनातम्, Êtena सच्चेन सुवत्थि ह्ड्तु.

无论是这个世界或是他方世界的珍宝,或者是天堂里的珍宝。都不能和如来相比。佛陀是珍贵之宝。通过这个真理,会获得快乐。


4.खयम् विरागम् अमतम् पनातम् - यदज्झगा सक्क्यमुना समाहितो, न तेन धम्मेन समत्थि किन्चि - इदम्पि धम्मे रतनम् पनातम् Êtena सच्चेन सुवत्थि ह्ड्तु

三摩地、出离、至高的涅盘,寂静的释迦族圣人(佛陀)觉悟到这些真理。没有什么能和(涅盘)法相比。法是珍贵之宝。通过这个真理,会获得快乐。


5.यम्बुद्ध सेत्थो परिवन्नया सुचिम् - समाधि मानम् तरिकट्ट माहु समाधिना तेन सम्ड् न विज्जति - इदम्पि धम्मे रतनम् पनातम्


Êtena सच्चेन सुवत्थि ह्ड्तु.
世尊佛陀赞美那能地带来三摩地的圣洁道路(八正道)。没有什么能和三摩地相比。这在法里是珍贵之宝。通过这个真理,会获得快乐。


6.ये पुग्गला अत्थ सतम् पसत्था - चत्तारि एतानि युगानि होन्ति, ते दक्खिनेय्या सुगतस्स सावका - एतेसु दिन्नानि महप्फलानि, इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.


为贤者称颂的四双八辈的善逝弟子,值得施舍。向他们施舍将获得大功果。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
  注:【四双八辈】
      即四向四果。声闻依其修行之浅深而分四阶之果位及其向道。即预流向、预流果、一来向、一来果、不还向、不还果、阿罗汉向、阿罗汉果等四对八种。向与果合则为四双,分则为八辈。



7.ये सुप्प युत्ता मनसा dalhena - nikkamino gôtama सासनम्हि ते पत्ति पत्ता अमतम् विगय्ह - लद्धा मुधा निब्बुतिम् भुन्जमाना इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.


他们摒弃爱欲,专心致志,遵行乔达摩(佛陀的姓,此处代指佛陀)的教诲,达到至高境界,进入涅盘,享受寂静之乐。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
  注:【乔达摩】
      是佛陀的姓氏,此处代指佛陀。



8.यथिन्द खालो पथविम् सितो सिया - चतुब्भि वातेभि असम्प कम्पियो, तथूपमम् सप्पुरिसम् वदामि -- yô ariya सच्चानि अवेच्च पस्सति, इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.

犹如打入土中的因陀罗柱,四方来风吹不动,我称这样的人为贤者,他xx领悟了圣谛。在僧团中,能找到这种珍宝。但愿凭借这一真理,获得安乐。


9.ये अरिय सच्चानि विभावयन्ति - गम्भिर पट्ट्नेन सुदेसितानि, किन्चापि ते होन्ति भुसप्पमत्ता - न ते भवम् अत्तमम् आदियन्ति, इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.
他们通晓智慧、深邃者教诲的圣谛,即使漫不经心,也不再会有第八次再生。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
  注:【第八次再生】
    指证得预流果的圣者之轮回生死,最长仅于人界与天界中各往返七次;此即言十四生间必证得阿罗汉果,绝无第八次再受生者,故称为极七返有、极七返生。



10.सहावस्स दस्सन सम्पदाय - तयस्सु धम्मा जहिता भवन्ति, सक्काय दित्थि विचिकिच्छितम् च -- सिलब्बतम् वापि यदत्थि किन्चि, चतूहपाये हि च विप्पमुत्तो - छचाभि थानानि अभब्बो कातुम्, इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.
为了获得真谛,他摒弃三法,他摆脱四地狱,不可能犯六大罪。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。


11.Kincâpi sô kammam karôti पापकम् - कायेन वाचा उदचेतसा वा, अभब्बो स्ड् तस्स पतिच्छादाय - अभब्बता दित्त पदस्स वुत्ता, इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.
他仍有可能会通过身、语、意去造作恶业,但是他不会去隐瞒它。一个宣称已经看见涅盘道路的人是不可能这样做的。这个珍宝就是僧伽。通过这个真理,会获得快乐。


12.वनप्पगुम्बे यथा फुस्सितग्गे - गिम्हान मासे पथमस्मिन् गिम्हे, तथूपमम् धम्म वरम् अदेसयि -- निब्बानगामिन् परमम् हिताय, इदम्पि बुद्धे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.
正如初夏树丛上鲜花盛开,他教导通向涅盘的无上之法,使人受益。在佛陀那里,能找到这种珍宝。愿凭借这一真理,获得安乐。


13.Varô varaññû varadô वराहरो - अनुत्तर्ड् धम्म वरम् अदेसयि, इदम्पि बुद्धे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.
最出类拔萃和优秀的人(佛陀),涅盘的理解者,涅盘的赐与者,带来正道的人,教导法宝的人。这珍宝就是佛陀。通过这个真理,会获得快乐。


14.खिनम् पुरानम् नवम् नेत्थि सम्भवम् - विरत्त चित्ता आयतिके भवस्मिम्, ते खिन बिजा अविरुल्हिच्छन्दा - निब्बन्ति धिरा यथा यम् पदिपो इदम्पि सन्घे रतनम् पनातम् - एतेन सच्चेन सुवत्थि ह्ड्तु.
旧业己铲除,新业不再生。他们心厌来生,毁弃(再生的)种子,意志坚定,欲望无增,犹如一盏明灯。在佛陀那里,能找到这种珍宝。但愿凭借这一真理,获得安乐。


15.यानाध भूतानि समागतनि -- भुम्मनि वा यानिव अन्तलिक्खे, तथागतम् देव मनुस्स पूजितम्- बुद्धम् नमसाम सुवत्थि होतु.
所有聚集在这里的众生,无论是地上的还是空中的,让我们来礼敬受到人天赞美的佛陀,如来。祝愿获得快乐。


16.यानाध भूतानि समागतनि -- भुम्मनि वा यानिव अन्तलिक्खे, तथागतम् देव मनुस्स पूजितम् - धम्मम् नमस्साम सुवत्थि होतु.
所有聚集在这里的众生,无论是地上的还是虚空中的,让我们礼敬受到人天赞美的法宝。祝愿获得快乐。


17.यानाध भूतानि समागतनि -- भुम्मनि वा यानिव अन्तलिक्खे, तथागतम् देव मनुस्स पूजितम् - सन्घम् नमस्साम सुवत्थि होतु
所有聚集在这里的众生,无论是地上的还是虚空中,让我们礼敬受到人天赞美的僧众。祝愿获得快乐。

今日天气:晴转多云  29℃~20℃ 风力:≤3级  农历庚寅(虎)年  月廿二  星期五

已投稿到:
郑重声明:资讯 【《宝石经》_广昶_新浪博客】由 发布,版权归原作者及其所在单位,其原创性以及文中陈述文字和内容未经(企业库qiyeku.com)证实,请读者仅作参考,并请自行核实相关内容。若本文有侵犯到您的版权, 请你提供相关证明及申请并与我们联系(qiyeku # qq.com)或【在线投诉】,我们审核后将会尽快处理。
—— 相关资讯 ——